Āvaraṇaparicchedo dvitīyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

आवरणपरिच्छेदो द्वितीयः

āvaraṇaparicchedo dvitīyaḥ



vyāpi prādeśikodriktasamādānavivarjanam|

dvayāvaraṇamākhyātaṃ navadhā kleśalakṣaṇam ||1||



saṃyojanānyāvaraṇamudvegasamupekṣayoḥ|

tattvadṛṣṭeśca satkāyadṛṣṭestadvastuno'pi ca||2||



nirodhamārgaratneṣu lābhasatkāra eva ca|

saṅkleśasya parijñāne śubhādau daśadhā'param||3||



aprayogo'nāyatane'yogavihitaśca yaḥ|

notpattiramanaskāraḥ sambhārasyā'prapūrṇatā||4||



gotramitrasya vaidhuryaṃ cittasya parikheditā|

pratipatteśca vaidhuryaṃ kuduṣṭajanavāsatā||5||



dauṣṭhulyamavaśiṣṭatvaṃ trayāt prajñā'vipakvatā|

prakṛtyā caiva dauṣṭhulyaṃ kausīdyaṃ ca pramāditā||6||



saktirbhave ca bhoge ca līnacittatvameva ca|

aśraddhā'nadhimuktiśca yathārutavicāraṇā||7||



saddharme'gauravaṃ lābhe gurutā'kṛpatā tathā|

śrutavyasanamalpatvaṃ samādhyaparikarmitā||8||



śubhaṃ bodhiḥ samādānaṃ dhīmattvā'bhrāntyanāvṛtī|

nṛtyatrāso'matsaritvaṃ vaśitvañca śubhādayaḥ||9||



trīṇi trīṇi ca eteṣāṃ jñeyānyāvaraṇāni hi|

pakṣyapāramitābhūmiṣvanyadāvaraṇaṃ punaḥ||10||



vastvakauśalakausīdyaṃ samādherdvayahīnatā|

aropaṇā'tha daurbalyaṃ dṛṣṭidauṣṭhulyaduṣṭatā||11||



aiśvaryasyā'tha sugateḥ sattvā'tyāgasya cāvṛtiḥ|

hānivṛddhyośca doṣāṇāṃ guṇānāmavatāraṇe||12||



vimocane'kṣayatve ca nairantarye śubhasya ca|

niyatīkaraṇe dharmasambhogaparipācane||13||



sarvatragārthe agrārthe niṣyandāgrārtha eva ca|

niṣparigrahatārtha ca santānā'bheda eva ca||14||



nissaṅkleśaviśuddhyarthe'nānātvārtha eva ca|

ahīnā'nadhikārthe ca caturdhāvaśitāśraye||15||



dharmadhātāvavidyeyamakliṣṭā daśadhāvṛtiḥ|

daśabhūmivipakṣeṇa pratipakṣāstu bhūmayaḥ||16||



kleśāvaraṇamākhyātaṃ jñeyāvaraṇameva ca|

sarvāṇyāvaraṇānīha yatkṣayānmuktiriṣyate||17||



||ityāvaraṇaparicchedo dvitīyaḥ||